| brother |
bhrātṛ |
bhrātṛ |
| brother's daughter |
putrī, bhrātriyā, sutā, duhitṛ |
bhrātriyā |
| brother's son |
putra, bhrātriya, bhrātṛvya, suta, sūnu |
bhrātriya |
| brother's wife |
bhrātṛjāyā |
bhrātṛ-jāyā |
| daughter |
putrī, duhitṛ |
putrī, duhitṛ |
| daughter's daughter |
dauhitrī |
dauhitrī |
| daughter's husband |
jāmātṛ |
jāmātṛ |
| daughter's son |
dauhitra |
dauhitra |
| father |
pitṛ, tāta, pitā |
pitṛ, tāta, pitā |
| father's brother |
pitṛ, tāta, pitṛvya |
pitṛ, tāta, pitṛvya |
| father's brother's daughter |
bhaginī, svasṛ, pitrvyaputrī |
bhaginī, svasṛ, pitrvyaputrī |
| father's brother's son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
| father's brother's wife |
pitrvyā |
pitrvyā |
| father's brother's older daughter |
bhaginī, svasṛ, pitrvyaputrī |
bhaginī, svasṛ, pitrvyaputrī |
| father's brother's older son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
| father's brother's younger daughter |
bhaginī, svasṛ, pitrvyaputrī |
bhaginī, svasṛ, pitrvyaputrī |
| father's brother's younger son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
| father's father |
tātamaha, pitāmaha |
tātamaha, pitāmaha |
| father's mother |
pitāmahī |
pitāmahī |
| father's sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
| father's sister's daughter |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
| father's sister's son |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
| father's sisters's older daughter |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
| father's sisters's older son |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
| father's sisters's younger daughter |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
| father's sisters's younger son |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
| father's older brother |
pitṛ, tāta, pitṛvya |
pitṛ, tāta, pitṛvya |
| father's older brother's daughter |
bhaginī, svasṛ, pitrvyaputrī |
bhaginī, svasṛ, pitrvyaputrī |
| father's older brother's son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
| father's older sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
| father's older sister's daughter |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
| father's older sister's son |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
| father's younger brother |
pitṛ, tāta, pitṛvya |
pitṛ, tāta, pitṛvya |
| father's younger brother's daughter |
bhaginī, svasṛ, pitrvyaputrī |
bhaginī, svasṛ, pitrvyaputrī |
| father's younger brother's son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
| father's younger sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
| father's younger sister's daughter |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
paitṛṣvaseyī, bhaginī, svasṛ, pitṛṣvasrīya |
| father's younger sister's son |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
bhrātṛ, paitṛṣvaseya, paitṛṣvasrīya, pitṛṣvasrīya |
| husband |
pati, āryaputra, bhartṛ |
pati, āryaputra, bhartṛ |
| husband's brother |
devṛ, devara |
devṛ, devara |
| husband's father |
śvaśura, shvashura, ārya |
śvaśura, shvashura, ārya |
| husband's mother |
śvaśrū, shvashrū, ārya |
śvaśrū, shvashrū, ārya |
| husband's sister |
nanāndṛ, āryā |
nanāndṛ, āryā |
| mother |
nanā, mātṛ, ambā |
nanā, mātṛ, ambā |
| mother's brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
| mother's brother's daughter |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
| mother's brother's son |
bhrātṛ, mātuleya |
bhrātṛ, mātuleya |
| mother's brother's wife |
mātulā, mātulānī, mātulī |
mātulā, mātulānī, mātulī |
| mother's brother's older daughter |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
| mother's brother's older son |
bhrātṛ, mātuleya |
bhrātṛ, mātuleya |
| mother's brother's younger daughter |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
| mother's brother's younger son |
bhrātṛ, mātuleya |
bhrātṛ, mātuleya |
| mother's father |
mātāmaha |
mātāmaha |
| mother's mother |
mātāmahī |
mātāmahī |
| mother's sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
| mother's sister's daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
| mother's sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's sisters's older daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
| mother's sisters's older son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's sisters's younger daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
| mother's sisters's younger son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's older brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
| mother's older brother's daughter |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
| mother's older brother's son |
bhrātṛ, mātuleya |
bhrātṛ, mātuleya |
| mother's older sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
| mother's older sister's daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
| mother's older sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's younger brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
| mother's younger brother's daughter |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
bhaginī, mātulakanyā, mātuleyī, svasṛ |
| mother's younger brother's son |
bhrātṛ, mātuleya |
bhrātṛ, mātuleya |
| mother's younger sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
| mother's younger sister's daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
| mother's younger sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| son |
napatṛ, suta, sūnu, putra |
napatṛ, suta, sūnu, putra |
| son's daughter |
pautrī, naptṛī |
pautrī, naptṛī |
| son's son |
pautra, naptṛ |
pautra, naptṛ |
| son's wife |
snuṣā |
snuṣā |
| wife |
jāyā, patnī, bhāryā |
jāyā, patnī, bhāryā |
| wife's brother |
syāla, śhyāla, śyālaka, śyāla |
syāla, śhyāla, śyālaka, śyāla |
| wife's father |
śvaśura, shvashura, ārya |
śvaśura, shvashura, ārya |
| wife's mother |
śvaśrū, shvashrū, ārya |
śvaśrū, shvashrū, ārya |
| wife's sister |
syālikā, shyālī, syālī |
syālikā, shyālī, syālī |
| sister |
bhaginī, svasṛ |
bhaginī, svasṛ |
| sister's daughter |
svasrīyā, bhāgineyī |
svasrīyā, bhāgineyī |
| sister's husband |
bhaginī-pati, āvutta |
bhaginī-pati, āvutta |
| sister's son |
svasrīya |
svasrīya, bhāgineya |
| older brother |
agraja |
agraja |
| older brother's daughter |
putrī, bhrātriyā, sutā, duhitṛ |
bhrātriyā |
| older brother's son |
putra, bhrātriya, bhrātṛvya, suta, sūnu |
bhrātriya |
| older sister |
agrajā |
agrajā |
| older sister's daughter |
svasrīyā, bhāgineyī |
svasrīyā, bhāgineyī |
| older sister's son |
svasrīya |
svasrīya, bhāgineya |
| younger brother |
avaraja, anuja |
avaraja, anuja |
| younger brother's daughter |
putrī, bhrātriyā, sutā, duhitṛ |
bhrātriyā |
| younger brother's son |
putra, bhrātriya, bhrātṛvya, suta, sūnu |
bhrātriya |
| younger sister |
anujā, avarajā |
anujā, avarajā |
| younger sister's daughter |
svasrīyā, bhāgineyī |
svasrīyā, bhāgineyī |
| younger sister's son |
svasrīya |
svasrīya, bhāgineya |