| brother |
bhrātṛ |
bhrātṛ |
| brother's daughter |
duhitṛ, sutā, bhrātriyā, putrī |
bhrātriyā |
| brother's son |
bhrātriya, putra, suta, sūnu, bhrātṛvya |
bhrātriya |
| brother's wife |
bhrātṛjāyā |
bhrātṛ-jāyā |
| daughter |
duhitṛ, putrī |
duhitṛ, putrī |
| daughter's daughter |
dauhitrī |
dauhitrī |
| daughter's husband |
jāmātṛ |
jāmātṛ |
| daughter's son |
dauhitra |
dauhitra |
| father |
tāta, pitṛ, pitā |
tāta, pitṛ, pitā |
| father's brother |
tāta, pitṛ, pitṛvya |
tāta, pitṛ, pitṛvya |
| father's brother's daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
| father's brother's son |
pitrvyaputra, bhrātṛ |
pitrvyaputra, bhrātṛ |
| father's brother's wife |
pitrvyā |
pitrvyā |
| father's brother's older daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
| father's brother's older son |
pitrvyaputra, bhrātṛ |
pitrvyaputra, bhrātṛ |
| father's brother's younger daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
| father's brother's younger son |
pitrvyaputra, bhrātṛ |
pitrvyaputra, bhrātṛ |
| father's father |
tātamaha, pitāmaha |
tātamaha, pitāmaha |
| father's mother |
pitāmahī |
pitāmahī |
| father's sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
| father's sister's daughter |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
| father's sister's son |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
| father's sisters's older daughter |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
| father's sisters's older son |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
| father's sisters's younger daughter |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
| father's sisters's younger son |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
| father's older brother |
tāta, pitṛ, pitṛvya |
tāta, pitṛ, pitṛvya |
| father's older brother's daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
| father's older brother's son |
pitrvyaputra, bhrātṛ |
pitrvyaputra, bhrātṛ |
| father's older sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
| father's older sister's daughter |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
| father's older sister's son |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
| father's younger brother |
tāta, pitṛ, pitṛvya |
tāta, pitṛ, pitṛvya |
| father's younger brother's daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
| father's younger brother's son |
pitrvyaputra, bhrātṛ |
pitrvyaputra, bhrātṛ |
| father's younger sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
| father's younger sister's daughter |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
svasṛ, pitṛṣvasrīya, bhaginī, paitṛṣvaseyī |
| father's younger sister's son |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
pitṛṣvasrīya, bhrātṛ, paitṛṣvasrīya, paitṛṣvaseya |
| husband |
bhartṛ, āryaputra, pati |
bhartṛ, āryaputra, pati |
| husband's brother |
devṛ, devara |
devṛ, devara |
| husband's father |
ārya, śvaśura, shvashura |
ārya, śvaśura, shvashura |
| husband's mother |
ārya, shvashrū, śvaśrū |
ārya, shvashrū, śvaśrū |
| husband's sister |
nanāndṛ, āryā |
nanāndṛ, āryā |
| mother |
nanā, mātṛ, ambā |
nanā, mātṛ, ambā |
| mother's brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
| mother's brother's daughter |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
| mother's brother's son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
| mother's brother's wife |
mātulī, mātulānī, mātulā |
mātulī, mātulānī, mātulā |
| mother's brother's older daughter |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
| mother's brother's older son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
| mother's brother's younger daughter |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
| mother's brother's younger son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
| mother's father |
mātāmaha |
mātāmaha |
| mother's mother |
mātāmahī |
mātāmahī |
| mother's sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
| mother's sister's daughter |
svasṛ, bhaginī, mātṛṣvaseyā |
svasṛ, bhaginī, mātṛṣvaseyā |
| mother's sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's sisters's older daughter |
svasṛ, bhaginī, mātṛṣvaseyā |
svasṛ, bhaginī, mātṛṣvaseyā |
| mother's sisters's older son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's sisters's younger daughter |
svasṛ, bhaginī, mātṛṣvaseyā |
svasṛ, bhaginī, mātṛṣvaseyā |
| mother's sisters's younger son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's older brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
| mother's older brother's daughter |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
| mother's older brother's son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
| mother's older sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
| mother's older sister's daughter |
svasṛ, bhaginī, mātṛṣvaseyā |
svasṛ, bhaginī, mātṛṣvaseyā |
| mother's older sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| mother's younger brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
| mother's younger brother's daughter |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
mātulakanyā, svasṛ, bhaginī, mātuleyī |
| mother's younger brother's son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
| mother's younger sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
| mother's younger sister's daughter |
svasṛ, bhaginī, mātṛṣvaseyā |
svasṛ, bhaginī, mātṛṣvaseyā |
| mother's younger sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
| son |
putra, sūnu, suta, napatṛ |
putra, sūnu, suta, napatṛ |
| son's daughter |
naptṛī, pautrī |
naptṛī, pautrī |
| son's son |
naptṛ, pautra |
naptṛ, pautra |
| son's wife |
snuṣā |
snuṣā |
| wife |
jāyā, patnī, bhāryā |
jāyā, patnī, bhāryā |
| wife's brother |
śhyāla, śyālaka, śyāla, syāla |
śhyāla, śyālaka, śyāla, syāla |
| wife's father |
ārya, śvaśura, shvashura |
ārya, śvaśura, shvashura |
| wife's mother |
ārya, shvashrū, śvaśrū |
ārya, shvashrū, śvaśrū |
| wife's sister |
syālī, shyālī, syālikā |
syālī, shyālī, syālikā |
| sister |
svasṛ, bhaginī |
svasṛ, bhaginī |
| sister's daughter |
bhāgineyī, svasrīyā |
bhāgineyī, svasrīyā |
| sister's husband |
āvutta, bhaginī-pati |
āvutta, bhaginī-pati |
| sister's son |
svasrīya |
svasrīya, bhāgineya |
| older brother |
agraja |
agraja |
| older brother's daughter |
duhitṛ, sutā, bhrātriyā, putrī |
bhrātriyā |
| older brother's son |
bhrātriya, putra, suta, sūnu, bhrātṛvya |
bhrātriya |
| older sister |
agrajā |
agrajā |
| older sister's daughter |
bhāgineyī, svasrīyā |
bhāgineyī, svasrīyā |
| older sister's son |
svasrīya |
svasrīya, bhāgineya |
| younger brother |
avaraja, anuja |
avaraja, anuja |
| younger brother's daughter |
duhitṛ, sutā, bhrātriyā, putrī |
bhrātriyā |
| younger brother's son |
bhrātriya, putra, suta, sūnu, bhrātṛvya |
bhrātriya |
| younger sister |
avarajā, anujā |
avarajā, anujā |
| younger sister's daughter |
bhāgineyī, svasrīyā |
bhāgineyī, svasrīyā |
| younger sister's son |
svasrīya |
svasrīya, bhāgineya |